Declension table of kāṇāda

Deva

MasculineSingularDualPlural
Nominativekāṇādaḥ kāṇādau kāṇādāḥ
Vocativekāṇāda kāṇādau kāṇādāḥ
Accusativekāṇādam kāṇādau kāṇādān
Instrumentalkāṇādena kāṇādābhyām kāṇādaiḥ kāṇādebhiḥ
Dativekāṇādāya kāṇādābhyām kāṇādebhyaḥ
Ablativekāṇādāt kāṇādābhyām kāṇādebhyaḥ
Genitivekāṇādasya kāṇādayoḥ kāṇādānām
Locativekāṇāde kāṇādayoḥ kāṇādeṣu

Compound kāṇāda -

Adverb -kāṇādam -kāṇādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria