Declension table of kāṇa

Deva

MasculineSingularDualPlural
Nominativekāṇaḥ kāṇau kāṇāḥ
Vocativekāṇa kāṇau kāṇāḥ
Accusativekāṇam kāṇau kāṇān
Instrumentalkāṇena kāṇābhyām kāṇaiḥ kāṇebhiḥ
Dativekāṇāya kāṇābhyām kāṇebhyaḥ
Ablativekāṇāt kāṇābhyām kāṇebhyaḥ
Genitivekāṇasya kāṇayoḥ kāṇānām
Locativekāṇe kāṇayoḥ kāṇeṣu

Compound kāṇa -

Adverb -kāṇam -kāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria