Declension table of kāṇḍamayī

Deva

FeminineSingularDualPlural
Nominativekāṇḍamayī kāṇḍamayyau kāṇḍamayyaḥ
Vocativekāṇḍamayi kāṇḍamayyau kāṇḍamayyaḥ
Accusativekāṇḍamayīm kāṇḍamayyau kāṇḍamayīḥ
Instrumentalkāṇḍamayyā kāṇḍamayībhyām kāṇḍamayībhiḥ
Dativekāṇḍamayyai kāṇḍamayībhyām kāṇḍamayībhyaḥ
Ablativekāṇḍamayyāḥ kāṇḍamayībhyām kāṇḍamayībhyaḥ
Genitivekāṇḍamayyāḥ kāṇḍamayyoḥ kāṇḍamayīnām
Locativekāṇḍamayyām kāṇḍamayyoḥ kāṇḍamayīṣu

Compound kāṇḍamayi - kāṇḍamayī -

Adverb -kāṇḍamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria