Declension table of kāṇḍamaya

Deva

NeuterSingularDualPlural
Nominativekāṇḍamayam kāṇḍamaye kāṇḍamayāni
Vocativekāṇḍamaya kāṇḍamaye kāṇḍamayāni
Accusativekāṇḍamayam kāṇḍamaye kāṇḍamayāni
Instrumentalkāṇḍamayena kāṇḍamayābhyām kāṇḍamayaiḥ
Dativekāṇḍamayāya kāṇḍamayābhyām kāṇḍamayebhyaḥ
Ablativekāṇḍamayāt kāṇḍamayābhyām kāṇḍamayebhyaḥ
Genitivekāṇḍamayasya kāṇḍamayayoḥ kāṇḍamayānām
Locativekāṇḍamaye kāṇḍamayayoḥ kāṇḍamayeṣu

Compound kāṇḍamaya -

Adverb -kāṇḍamayam -kāṇḍamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria