Declension table of kāṇḍabhagna

Deva

NeuterSingularDualPlural
Nominativekāṇḍabhagnam kāṇḍabhagne kāṇḍabhagnāni
Vocativekāṇḍabhagna kāṇḍabhagne kāṇḍabhagnāni
Accusativekāṇḍabhagnam kāṇḍabhagne kāṇḍabhagnāni
Instrumentalkāṇḍabhagnena kāṇḍabhagnābhyām kāṇḍabhagnaiḥ
Dativekāṇḍabhagnāya kāṇḍabhagnābhyām kāṇḍabhagnebhyaḥ
Ablativekāṇḍabhagnāt kāṇḍabhagnābhyām kāṇḍabhagnebhyaḥ
Genitivekāṇḍabhagnasya kāṇḍabhagnayoḥ kāṇḍabhagnānām
Locativekāṇḍabhagne kāṇḍabhagnayoḥ kāṇḍabhagneṣu

Compound kāṇḍabhagna -

Adverb -kāṇḍabhagnam -kāṇḍabhagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria