Declension table of kāṇḍā

Deva

FeminineSingularDualPlural
Nominativekāṇḍā kāṇḍe kāṇḍāḥ
Vocativekāṇḍe kāṇḍe kāṇḍāḥ
Accusativekāṇḍām kāṇḍe kāṇḍāḥ
Instrumentalkāṇḍayā kāṇḍābhyām kāṇḍābhiḥ
Dativekāṇḍāyai kāṇḍābhyām kāṇḍābhyaḥ
Ablativekāṇḍāyāḥ kāṇḍābhyām kāṇḍābhyaḥ
Genitivekāṇḍāyāḥ kāṇḍayoḥ kāṇḍānām
Locativekāṇḍāyām kāṇḍayoḥ kāṇḍāsu

Adverb -kāṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria