Declension table of kāṃsyabhojanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāṃsyabhojanam | kāṃsyabhojane | kāṃsyabhojanāni |
Vocative | kāṃsyabhojana | kāṃsyabhojane | kāṃsyabhojanāni |
Accusative | kāṃsyabhojanam | kāṃsyabhojane | kāṃsyabhojanāni |
Instrumental | kāṃsyabhojanena | kāṃsyabhojanābhyām | kāṃsyabhojanaiḥ |
Dative | kāṃsyabhojanāya | kāṃsyabhojanābhyām | kāṃsyabhojanebhyaḥ |
Ablative | kāṃsyabhojanāt | kāṃsyabhojanābhyām | kāṃsyabhojanebhyaḥ |
Genitive | kāṃsyabhojanasya | kāṃsyabhojanayoḥ | kāṃsyabhojanānām |
Locative | kāṃsyabhojane | kāṃsyabhojanayoḥ | kāṃsyabhojaneṣu |