Declension table of kāṃsyabhojana

Deva

NeuterSingularDualPlural
Nominativekāṃsyabhojanam kāṃsyabhojane kāṃsyabhojanāni
Vocativekāṃsyabhojana kāṃsyabhojane kāṃsyabhojanāni
Accusativekāṃsyabhojanam kāṃsyabhojane kāṃsyabhojanāni
Instrumentalkāṃsyabhojanena kāṃsyabhojanābhyām kāṃsyabhojanaiḥ
Dativekāṃsyabhojanāya kāṃsyabhojanābhyām kāṃsyabhojanebhyaḥ
Ablativekāṃsyabhojanāt kāṃsyabhojanābhyām kāṃsyabhojanebhyaḥ
Genitivekāṃsyabhojanasya kāṃsyabhojanayoḥ kāṃsyabhojanānām
Locativekāṃsyabhojane kāṃsyabhojanayoḥ kāṃsyabhojaneṣu

Compound kāṃsyabhojana -

Adverb -kāṃsyabhojanam -kāṃsyabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria