Declension table of kāñcana

Deva

NeuterSingularDualPlural
Nominativekāñcanam kāñcane kāñcanāni
Vocativekāñcana kāñcane kāñcanāni
Accusativekāñcanam kāñcane kāñcanāni
Instrumentalkāñcanena kāñcanābhyām kāñcanaiḥ
Dativekāñcanāya kāñcanābhyām kāñcanebhyaḥ
Ablativekāñcanāt kāñcanābhyām kāñcanebhyaḥ
Genitivekāñcanasya kāñcanayoḥ kāñcanānām
Locativekāñcane kāñcanayoḥ kāñcaneṣu

Compound kāñcana -

Adverb -kāñcanam -kāñcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria