Declension table of kaṭuka

Deva

MasculineSingularDualPlural
Nominativekaṭukaḥ kaṭukau kaṭukāḥ
Vocativekaṭuka kaṭukau kaṭukāḥ
Accusativekaṭukam kaṭukau kaṭukān
Instrumentalkaṭukena kaṭukābhyām kaṭukaiḥ kaṭukebhiḥ
Dativekaṭukāya kaṭukābhyām kaṭukebhyaḥ
Ablativekaṭukāt kaṭukābhyām kaṭukebhyaḥ
Genitivekaṭukasya kaṭukayoḥ kaṭukānām
Locativekaṭuke kaṭukayoḥ kaṭukeṣu

Compound kaṭuka -

Adverb -kaṭukam -kaṭukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria