Declension table of kaṭu

Deva

NeuterSingularDualPlural
Nominativekaṭu kaṭunī kaṭūni
Vocativekaṭu kaṭunī kaṭūni
Accusativekaṭu kaṭunī kaṭūni
Instrumentalkaṭunā kaṭubhyām kaṭubhiḥ
Dativekaṭune kaṭubhyām kaṭubhyaḥ
Ablativekaṭunaḥ kaṭubhyām kaṭubhyaḥ
Genitivekaṭunaḥ kaṭunoḥ kaṭūnām
Locativekaṭuni kaṭunoḥ kaṭuṣu

Compound kaṭu -

Adverb -kaṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria