Declension table of kaṭitaṭa

Deva

NeuterSingularDualPlural
Nominativekaṭitaṭam kaṭitaṭe kaṭitaṭāni
Vocativekaṭitaṭa kaṭitaṭe kaṭitaṭāni
Accusativekaṭitaṭam kaṭitaṭe kaṭitaṭāni
Instrumentalkaṭitaṭena kaṭitaṭābhyām kaṭitaṭaiḥ
Dativekaṭitaṭāya kaṭitaṭābhyām kaṭitaṭebhyaḥ
Ablativekaṭitaṭāt kaṭitaṭābhyām kaṭitaṭebhyaḥ
Genitivekaṭitaṭasya kaṭitaṭayoḥ kaṭitaṭānām
Locativekaṭitaṭe kaṭitaṭayoḥ kaṭitaṭeṣu

Compound kaṭitaṭa -

Adverb -kaṭitaṭam -kaṭitaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria