सुबन्तावली ?कठत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाकठत् कठन्ती कठती कठन्ति
सम्बोधनम्कठत् कठन्ती कठती कठन्ति
द्वितीयाकठत् कठन्ती कठती कठन्ति
तृतीयाकठता कठद्भ्याम् कठद्भिः
चतुर्थीकठते कठद्भ्याम् कठद्भ्यः
पञ्चमीकठतः कठद्भ्याम् कठद्भ्यः
षष्ठीकठतः कठतोः कठताम्
सप्तमीकठति कठतोः कठत्सु

अव्यय ॰कठतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria