Declension table of kaṭha

Deva

MasculineSingularDualPlural
Nominativekaṭhaḥ kaṭhau kaṭhāḥ
Vocativekaṭha kaṭhau kaṭhāḥ
Accusativekaṭham kaṭhau kaṭhān
Instrumentalkaṭhena kaṭhābhyām kaṭhaiḥ
Dativekaṭhāya kaṭhābhyām kaṭhebhyaḥ
Ablativekaṭhāt kaṭhābhyām kaṭhebhyaḥ
Genitivekaṭhasya kaṭhayoḥ kaṭhānām
Locativekaṭhe kaṭhayoḥ kaṭheṣu

Compound kaṭha -

Adverb -kaṭham -kaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria