Declension table of kaṭākṣa

Deva

MasculineSingularDualPlural
Nominativekaṭākṣaḥ kaṭākṣau kaṭākṣāḥ
Vocativekaṭākṣa kaṭākṣau kaṭākṣāḥ
Accusativekaṭākṣam kaṭākṣau kaṭākṣān
Instrumentalkaṭākṣeṇa kaṭākṣābhyām kaṭākṣaiḥ kaṭākṣebhiḥ
Dativekaṭākṣāya kaṭākṣābhyām kaṭākṣebhyaḥ
Ablativekaṭākṣāt kaṭākṣābhyām kaṭākṣebhyaḥ
Genitivekaṭākṣasya kaṭākṣayoḥ kaṭākṣāṇām
Locativekaṭākṣe kaṭākṣayoḥ kaṭākṣeṣu

Compound kaṭākṣa -

Adverb -kaṭākṣam -kaṭākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria