Declension table of kaṭāhaka

Deva

NeuterSingularDualPlural
Nominativekaṭāhakam kaṭāhake kaṭāhakāni
Vocativekaṭāhaka kaṭāhake kaṭāhakāni
Accusativekaṭāhakam kaṭāhake kaṭāhakāni
Instrumentalkaṭāhakena kaṭāhakābhyām kaṭāhakaiḥ
Dativekaṭāhakāya kaṭāhakābhyām kaṭāhakebhyaḥ
Ablativekaṭāhakāt kaṭāhakābhyām kaṭāhakebhyaḥ
Genitivekaṭāhakasya kaṭāhakayoḥ kaṭāhakānām
Locativekaṭāhake kaṭāhakayoḥ kaṭāhakeṣu

Compound kaṭāhaka -

Adverb -kaṭāhakam -kaṭāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria