Declension table of kaṭa

Deva

MasculineSingularDualPlural
Nominativekaṭaḥ kaṭau kaṭāḥ
Vocativekaṭa kaṭau kaṭāḥ
Accusativekaṭam kaṭau kaṭān
Instrumentalkaṭena kaṭābhyām kaṭaiḥ kaṭebhiḥ
Dativekaṭāya kaṭābhyām kaṭebhyaḥ
Ablativekaṭāt kaṭābhyām kaṭebhyaḥ
Genitivekaṭasya kaṭayoḥ kaṭānām
Locativekaṭe kaṭayoḥ kaṭeṣu

Compound kaṭa -

Adverb -kaṭam -kaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria