Declension table of kaṇva

Deva

NeuterSingularDualPlural
Nominativekaṇvam kaṇve kaṇvāni
Vocativekaṇva kaṇve kaṇvāni
Accusativekaṇvam kaṇve kaṇvāni
Instrumentalkaṇvena kaṇvābhyām kaṇvaiḥ
Dativekaṇvāya kaṇvābhyām kaṇvebhyaḥ
Ablativekaṇvāt kaṇvābhyām kaṇvebhyaḥ
Genitivekaṇvasya kaṇvayoḥ kaṇvānām
Locativekaṇve kaṇvayoḥ kaṇveṣu

Compound kaṇva -

Adverb -kaṇvam -kaṇvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria