Declension table of kaṇika

Deva

MasculineSingularDualPlural
Nominativekaṇikaḥ kaṇikau kaṇikāḥ
Vocativekaṇika kaṇikau kaṇikāḥ
Accusativekaṇikam kaṇikau kaṇikān
Instrumentalkaṇikena kaṇikābhyām kaṇikaiḥ kaṇikebhiḥ
Dativekaṇikāya kaṇikābhyām kaṇikebhyaḥ
Ablativekaṇikāt kaṇikābhyām kaṇikebhyaḥ
Genitivekaṇikasya kaṇikayoḥ kaṇikānām
Locativekaṇike kaṇikayoḥ kaṇikeṣu

Compound kaṇika -

Adverb -kaṇikam -kaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria