Declension table of kaṇabhakṣa

Deva

MasculineSingularDualPlural
Nominativekaṇabhakṣaḥ kaṇabhakṣau kaṇabhakṣāḥ
Vocativekaṇabhakṣa kaṇabhakṣau kaṇabhakṣāḥ
Accusativekaṇabhakṣam kaṇabhakṣau kaṇabhakṣān
Instrumentalkaṇabhakṣeṇa kaṇabhakṣābhyām kaṇabhakṣaiḥ kaṇabhakṣebhiḥ
Dativekaṇabhakṣāya kaṇabhakṣābhyām kaṇabhakṣebhyaḥ
Ablativekaṇabhakṣāt kaṇabhakṣābhyām kaṇabhakṣebhyaḥ
Genitivekaṇabhakṣasya kaṇabhakṣayoḥ kaṇabhakṣāṇām
Locativekaṇabhakṣe kaṇabhakṣayoḥ kaṇabhakṣeṣu

Compound kaṇabhakṣa -

Adverb -kaṇabhakṣam -kaṇabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria