Declension table of kaṇāda

Deva

MasculineSingularDualPlural
Nominativekaṇādaḥ kaṇādau kaṇādāḥ
Vocativekaṇāda kaṇādau kaṇādāḥ
Accusativekaṇādam kaṇādau kaṇādān
Instrumentalkaṇādena kaṇādābhyām kaṇādaiḥ
Dativekaṇādāya kaṇādābhyām kaṇādebhyaḥ
Ablativekaṇādāt kaṇādābhyām kaṇādebhyaḥ
Genitivekaṇādasya kaṇādayoḥ kaṇādānām
Locativekaṇāde kaṇādayoḥ kaṇādeṣu

Compound kaṇāda -

Adverb -kaṇādam -kaṇādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria