Declension table of kaṇṭhya

Deva

MasculineSingularDualPlural
Nominativekaṇṭhyaḥ kaṇṭhyau kaṇṭhyāḥ
Vocativekaṇṭhya kaṇṭhyau kaṇṭhyāḥ
Accusativekaṇṭhyam kaṇṭhyau kaṇṭhyān
Instrumentalkaṇṭhyena kaṇṭhyābhyām kaṇṭhyaiḥ kaṇṭhyebhiḥ
Dativekaṇṭhyāya kaṇṭhyābhyām kaṇṭhyebhyaḥ
Ablativekaṇṭhyāt kaṇṭhyābhyām kaṇṭhyebhyaḥ
Genitivekaṇṭhyasya kaṇṭhyayoḥ kaṇṭhyānām
Locativekaṇṭhye kaṇṭhyayoḥ kaṇṭhyeṣu

Compound kaṇṭhya -

Adverb -kaṇṭhyam -kaṇṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria