Declension table of kaṇṭhoṣṭhya

Deva

NeuterSingularDualPlural
Nominativekaṇṭhoṣṭhyam kaṇṭhoṣṭhye kaṇṭhoṣṭhyāni
Vocativekaṇṭhoṣṭhya kaṇṭhoṣṭhye kaṇṭhoṣṭhyāni
Accusativekaṇṭhoṣṭhyam kaṇṭhoṣṭhye kaṇṭhoṣṭhyāni
Instrumentalkaṇṭhoṣṭhyena kaṇṭhoṣṭhyābhyām kaṇṭhoṣṭhyaiḥ
Dativekaṇṭhoṣṭhyāya kaṇṭhoṣṭhyābhyām kaṇṭhoṣṭhyebhyaḥ
Ablativekaṇṭhoṣṭhyāt kaṇṭhoṣṭhyābhyām kaṇṭhoṣṭhyebhyaḥ
Genitivekaṇṭhoṣṭhyasya kaṇṭhoṣṭhyayoḥ kaṇṭhoṣṭhyānām
Locativekaṇṭhoṣṭhye kaṇṭhoṣṭhyayoḥ kaṇṭhoṣṭhyeṣu

Compound kaṇṭhoṣṭhya -

Adverb -kaṇṭhoṣṭhyam -kaṇṭhoṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria