Declension table of kaṇṭhoṣṭhya

Deva

MasculineSingularDualPlural
Nominativekaṇṭhoṣṭhyaḥ kaṇṭhoṣṭhyau kaṇṭhoṣṭhyāḥ
Vocativekaṇṭhoṣṭhya kaṇṭhoṣṭhyau kaṇṭhoṣṭhyāḥ
Accusativekaṇṭhoṣṭhyam kaṇṭhoṣṭhyau kaṇṭhoṣṭhyān
Instrumentalkaṇṭhoṣṭhyena kaṇṭhoṣṭhyābhyām kaṇṭhoṣṭhyaiḥ kaṇṭhoṣṭhyebhiḥ
Dativekaṇṭhoṣṭhyāya kaṇṭhoṣṭhyābhyām kaṇṭhoṣṭhyebhyaḥ
Ablativekaṇṭhoṣṭhyāt kaṇṭhoṣṭhyābhyām kaṇṭhoṣṭhyebhyaḥ
Genitivekaṇṭhoṣṭhyasya kaṇṭhoṣṭhyayoḥ kaṇṭhoṣṭhyānām
Locativekaṇṭhoṣṭhye kaṇṭhoṣṭhyayoḥ kaṇṭhoṣṭhyeṣu

Compound kaṇṭhoṣṭhya -

Adverb -kaṇṭhoṣṭhyam -kaṇṭhoṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria