Declension table of kaṇṭhastha

Deva

NeuterSingularDualPlural
Nominativekaṇṭhastham kaṇṭhasthe kaṇṭhasthāni
Vocativekaṇṭhastha kaṇṭhasthe kaṇṭhasthāni
Accusativekaṇṭhastham kaṇṭhasthe kaṇṭhasthāni
Instrumentalkaṇṭhasthena kaṇṭhasthābhyām kaṇṭhasthaiḥ
Dativekaṇṭhasthāya kaṇṭhasthābhyām kaṇṭhasthebhyaḥ
Ablativekaṇṭhasthāt kaṇṭhasthābhyām kaṇṭhasthebhyaḥ
Genitivekaṇṭhasthasya kaṇṭhasthayoḥ kaṇṭhasthānām
Locativekaṇṭhasthe kaṇṭhasthayoḥ kaṇṭhastheṣu

Compound kaṇṭhastha -

Adverb -kaṇṭhastham -kaṇṭhasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria