Declension table of kaṇṭhastha

Deva

MasculineSingularDualPlural
Nominativekaṇṭhasthaḥ kaṇṭhasthau kaṇṭhasthāḥ
Vocativekaṇṭhastha kaṇṭhasthau kaṇṭhasthāḥ
Accusativekaṇṭhastham kaṇṭhasthau kaṇṭhasthān
Instrumentalkaṇṭhasthena kaṇṭhasthābhyām kaṇṭhasthaiḥ kaṇṭhasthebhiḥ
Dativekaṇṭhasthāya kaṇṭhasthābhyām kaṇṭhasthebhyaḥ
Ablativekaṇṭhasthāt kaṇṭhasthābhyām kaṇṭhasthebhyaḥ
Genitivekaṇṭhasthasya kaṇṭhasthayoḥ kaṇṭhasthānām
Locativekaṇṭhasthe kaṇṭhasthayoḥ kaṇṭhastheṣu

Compound kaṇṭhastha -

Adverb -kaṇṭhastham -kaṇṭhasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria