Declension table of kaṇṭhābharaṇa

Deva

NeuterSingularDualPlural
Nominativekaṇṭhābharaṇam kaṇṭhābharaṇe kaṇṭhābharaṇāni
Vocativekaṇṭhābharaṇa kaṇṭhābharaṇe kaṇṭhābharaṇāni
Accusativekaṇṭhābharaṇam kaṇṭhābharaṇe kaṇṭhābharaṇāni
Instrumentalkaṇṭhābharaṇena kaṇṭhābharaṇābhyām kaṇṭhābharaṇaiḥ
Dativekaṇṭhābharaṇāya kaṇṭhābharaṇābhyām kaṇṭhābharaṇebhyaḥ
Ablativekaṇṭhābharaṇāt kaṇṭhābharaṇābhyām kaṇṭhābharaṇebhyaḥ
Genitivekaṇṭhābharaṇasya kaṇṭhābharaṇayoḥ kaṇṭhābharaṇānām
Locativekaṇṭhābharaṇe kaṇṭhābharaṇayoḥ kaṇṭhābharaṇeṣu

Compound kaṇṭhābharaṇa -

Adverb -kaṇṭhābharaṇam -kaṇṭhābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria