Declension table of kaṇṭha

Deva

MasculineSingularDualPlural
Nominativekaṇṭhaḥ kaṇṭhau kaṇṭhāḥ
Vocativekaṇṭha kaṇṭhau kaṇṭhāḥ
Accusativekaṇṭham kaṇṭhau kaṇṭhān
Instrumentalkaṇṭhena kaṇṭhābhyām kaṇṭhaiḥ kaṇṭhebhiḥ
Dativekaṇṭhāya kaṇṭhābhyām kaṇṭhebhyaḥ
Ablativekaṇṭhāt kaṇṭhābhyām kaṇṭhebhyaḥ
Genitivekaṇṭhasya kaṇṭhayoḥ kaṇṭhānām
Locativekaṇṭhe kaṇṭhayoḥ kaṇṭheṣu

Compound kaṇṭha -

Adverb -kaṇṭham -kaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria