Declension table of kaṇṭha

Deva

MasculineSingularDualPlural
Nominativekaṇṭhaḥ kaṇṭhau kaṇṭhāḥ
Vocativekaṇṭha kaṇṭhau kaṇṭhāḥ
Accusativekaṇṭham kaṇṭhau kaṇṭhān
Instrumentalkaṇṭhena kaṇṭhābhyām kaṇṭhaiḥ
Dativekaṇṭhāya kaṇṭhābhyām kaṇṭhebhyaḥ
Ablativekaṇṭhāt kaṇṭhābhyām kaṇṭhebhyaḥ
Genitivekaṇṭhasya kaṇṭhayoḥ kaṇṭhānām
Locativekaṇṭhe kaṇṭhayoḥ kaṇṭheṣu

Compound kaṇṭha -

Adverb -kaṇṭham -kaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria