Declension table of kaṇṭakita

Deva

NeuterSingularDualPlural
Nominativekaṇṭakitam kaṇṭakite kaṇṭakitāni
Vocativekaṇṭakita kaṇṭakite kaṇṭakitāni
Accusativekaṇṭakitam kaṇṭakite kaṇṭakitāni
Instrumentalkaṇṭakitena kaṇṭakitābhyām kaṇṭakitaiḥ
Dativekaṇṭakitāya kaṇṭakitābhyām kaṇṭakitebhyaḥ
Ablativekaṇṭakitāt kaṇṭakitābhyām kaṇṭakitebhyaḥ
Genitivekaṇṭakitasya kaṇṭakitayoḥ kaṇṭakitānām
Locativekaṇṭakite kaṇṭakitayoḥ kaṇṭakiteṣu

Compound kaṇṭakita -

Adverb -kaṇṭakitam -kaṇṭakitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria