Declension table of kaṇṭakita

Deva

MasculineSingularDualPlural
Nominativekaṇṭakitaḥ kaṇṭakitau kaṇṭakitāḥ
Vocativekaṇṭakita kaṇṭakitau kaṇṭakitāḥ
Accusativekaṇṭakitam kaṇṭakitau kaṇṭakitān
Instrumentalkaṇṭakitena kaṇṭakitābhyām kaṇṭakitaiḥ kaṇṭakitebhiḥ
Dativekaṇṭakitāya kaṇṭakitābhyām kaṇṭakitebhyaḥ
Ablativekaṇṭakitāt kaṇṭakitābhyām kaṇṭakitebhyaḥ
Genitivekaṇṭakitasya kaṇṭakitayoḥ kaṇṭakitānām
Locativekaṇṭakite kaṇṭakitayoḥ kaṇṭakiteṣu

Compound kaṇṭakita -

Adverb -kaṇṭakitam -kaṇṭakitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria