Declension table of kaṇṭakaśodhana

Deva

NeuterSingularDualPlural
Nominativekaṇṭakaśodhanam kaṇṭakaśodhane kaṇṭakaśodhanāni
Vocativekaṇṭakaśodhana kaṇṭakaśodhane kaṇṭakaśodhanāni
Accusativekaṇṭakaśodhanam kaṇṭakaśodhane kaṇṭakaśodhanāni
Instrumentalkaṇṭakaśodhanena kaṇṭakaśodhanābhyām kaṇṭakaśodhanaiḥ
Dativekaṇṭakaśodhanāya kaṇṭakaśodhanābhyām kaṇṭakaśodhanebhyaḥ
Ablativekaṇṭakaśodhanāt kaṇṭakaśodhanābhyām kaṇṭakaśodhanebhyaḥ
Genitivekaṇṭakaśodhanasya kaṇṭakaśodhanayoḥ kaṇṭakaśodhanānām
Locativekaṇṭakaśodhane kaṇṭakaśodhanayoḥ kaṇṭakaśodhaneṣu

Compound kaṇṭakaśodhana -

Adverb -kaṇṭakaśodhanam -kaṇṭakaśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria