Declension table of kaṇṭakavat

Deva

NeuterSingularDualPlural
Nominativekaṇṭakavat kaṇṭakavantī kaṇṭakavatī kaṇṭakavanti
Vocativekaṇṭakavat kaṇṭakavantī kaṇṭakavatī kaṇṭakavanti
Accusativekaṇṭakavat kaṇṭakavantī kaṇṭakavatī kaṇṭakavanti
Instrumentalkaṇṭakavatā kaṇṭakavadbhyām kaṇṭakavadbhiḥ
Dativekaṇṭakavate kaṇṭakavadbhyām kaṇṭakavadbhyaḥ
Ablativekaṇṭakavataḥ kaṇṭakavadbhyām kaṇṭakavadbhyaḥ
Genitivekaṇṭakavataḥ kaṇṭakavatoḥ kaṇṭakavatām
Locativekaṇṭakavati kaṇṭakavatoḥ kaṇṭakavatsu

Adverb -kaṇṭakavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria