Declension table of kaṇṭakavat

Deva

MasculineSingularDualPlural
Nominativekaṇṭakavān kaṇṭakavantau kaṇṭakavantaḥ
Vocativekaṇṭakavan kaṇṭakavantau kaṇṭakavantaḥ
Accusativekaṇṭakavantam kaṇṭakavantau kaṇṭakavataḥ
Instrumentalkaṇṭakavatā kaṇṭakavadbhyām kaṇṭakavadbhiḥ
Dativekaṇṭakavate kaṇṭakavadbhyām kaṇṭakavadbhyaḥ
Ablativekaṇṭakavataḥ kaṇṭakavadbhyām kaṇṭakavadbhyaḥ
Genitivekaṇṭakavataḥ kaṇṭakavatoḥ kaṇṭakavatām
Locativekaṇṭakavati kaṇṭakavatoḥ kaṇṭakavatsu

Compound kaṇṭakavat -

Adverb -kaṇṭakavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria