Declension table of kaṇṭakāra

Deva

MasculineSingularDualPlural
Nominativekaṇṭakāraḥ kaṇṭakārau kaṇṭakārāḥ
Vocativekaṇṭakāra kaṇṭakārau kaṇṭakārāḥ
Accusativekaṇṭakāram kaṇṭakārau kaṇṭakārān
Instrumentalkaṇṭakāreṇa kaṇṭakārābhyām kaṇṭakāraiḥ kaṇṭakārebhiḥ
Dativekaṇṭakārāya kaṇṭakārābhyām kaṇṭakārebhyaḥ
Ablativekaṇṭakārāt kaṇṭakārābhyām kaṇṭakārebhyaḥ
Genitivekaṇṭakārasya kaṇṭakārayoḥ kaṇṭakārāṇām
Locativekaṇṭakāre kaṇṭakārayoḥ kaṇṭakāreṣu

Compound kaṇṭakāra -

Adverb -kaṇṭakāram -kaṇṭakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria