Declension table of kaṇṭaka

Deva

MasculineSingularDualPlural
Nominativekaṇṭakaḥ kaṇṭakau kaṇṭakāḥ
Vocativekaṇṭaka kaṇṭakau kaṇṭakāḥ
Accusativekaṇṭakam kaṇṭakau kaṇṭakān
Instrumentalkaṇṭakena kaṇṭakābhyām kaṇṭakaiḥ kaṇṭakebhiḥ
Dativekaṇṭakāya kaṇṭakābhyām kaṇṭakebhyaḥ
Ablativekaṇṭakāt kaṇṭakābhyām kaṇṭakebhyaḥ
Genitivekaṇṭakasya kaṇṭakayoḥ kaṇṭakānām
Locativekaṇṭake kaṇṭakayoḥ kaṇṭakeṣu

Compound kaṇṭaka -

Adverb -kaṇṭakam -kaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria