Declension table of kaṇḍūmat

Deva

NeuterSingularDualPlural
Nominativekaṇḍūmat kaṇḍūmantī kaṇḍūmatī kaṇḍūmanti
Vocativekaṇḍūmat kaṇḍūmantī kaṇḍūmatī kaṇḍūmanti
Accusativekaṇḍūmat kaṇḍūmantī kaṇḍūmatī kaṇḍūmanti
Instrumentalkaṇḍūmatā kaṇḍūmadbhyām kaṇḍūmadbhiḥ
Dativekaṇḍūmate kaṇḍūmadbhyām kaṇḍūmadbhyaḥ
Ablativekaṇḍūmataḥ kaṇḍūmadbhyām kaṇḍūmadbhyaḥ
Genitivekaṇḍūmataḥ kaṇḍūmatoḥ kaṇḍūmatām
Locativekaṇḍūmati kaṇḍūmatoḥ kaṇḍūmatsu

Adverb -kaṇḍūmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria