Declension table of kaṇḍūmat

Deva

MasculineSingularDualPlural
Nominativekaṇḍūmān kaṇḍūmantau kaṇḍūmantaḥ
Vocativekaṇḍūman kaṇḍūmantau kaṇḍūmantaḥ
Accusativekaṇḍūmantam kaṇḍūmantau kaṇḍūmataḥ
Instrumentalkaṇḍūmatā kaṇḍūmadbhyām kaṇḍūmadbhiḥ
Dativekaṇḍūmate kaṇḍūmadbhyām kaṇḍūmadbhyaḥ
Ablativekaṇḍūmataḥ kaṇḍūmadbhyām kaṇḍūmadbhyaḥ
Genitivekaṇḍūmataḥ kaṇḍūmatoḥ kaṇḍūmatām
Locativekaṇḍūmati kaṇḍūmatoḥ kaṇḍūmatsu

Compound kaṇḍūmat -

Adverb -kaṇḍūmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria