Declension table of kaṇḍu

Deva

MasculineSingularDualPlural
Nominativekaṇḍuḥ kaṇḍū kaṇḍavaḥ
Vocativekaṇḍo kaṇḍū kaṇḍavaḥ
Accusativekaṇḍum kaṇḍū kaṇḍūn
Instrumentalkaṇḍunā kaṇḍubhyām kaṇḍubhiḥ
Dativekaṇḍave kaṇḍubhyām kaṇḍubhyaḥ
Ablativekaṇḍoḥ kaṇḍubhyām kaṇḍubhyaḥ
Genitivekaṇḍoḥ kaṇḍvoḥ kaṇḍūnām
Locativekaṇḍau kaṇḍvoḥ kaṇḍuṣu

Compound kaṇḍu -

Adverb -kaṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria