Declension table of kaṇḍikā

Deva

FeminineSingularDualPlural
Nominativekaṇḍikā kaṇḍike kaṇḍikāḥ
Vocativekaṇḍike kaṇḍike kaṇḍikāḥ
Accusativekaṇḍikām kaṇḍike kaṇḍikāḥ
Instrumentalkaṇḍikayā kaṇḍikābhyām kaṇḍikābhiḥ
Dativekaṇḍikāyai kaṇḍikābhyām kaṇḍikābhyaḥ
Ablativekaṇḍikāyāḥ kaṇḍikābhyām kaṇḍikābhyaḥ
Genitivekaṇḍikāyāḥ kaṇḍikayoḥ kaṇḍikānām
Locativekaṇḍikāyām kaṇḍikayoḥ kaṇḍikāsu

Adverb -kaṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria