Declension table of kaṇḍanī

Deva

FeminineSingularDualPlural
Nominativekaṇḍanī kaṇḍanyau kaṇḍanyaḥ
Vocativekaṇḍani kaṇḍanyau kaṇḍanyaḥ
Accusativekaṇḍanīm kaṇḍanyau kaṇḍanīḥ
Instrumentalkaṇḍanyā kaṇḍanībhyām kaṇḍanībhiḥ
Dativekaṇḍanyai kaṇḍanībhyām kaṇḍanībhyaḥ
Ablativekaṇḍanyāḥ kaṇḍanībhyām kaṇḍanībhyaḥ
Genitivekaṇḍanyāḥ kaṇḍanyoḥ kaṇḍanīnām
Locativekaṇḍanyām kaṇḍanyoḥ kaṇḍanīṣu

Compound kaṇḍani - kaṇḍanī -

Adverb -kaṇḍani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria