Declension table of kaṃsa

Deva

NeuterSingularDualPlural
Nominativekaṃsam kaṃse kaṃsāni
Vocativekaṃsa kaṃse kaṃsāni
Accusativekaṃsam kaṃse kaṃsāni
Instrumentalkaṃsena kaṃsābhyām kaṃsaiḥ
Dativekaṃsāya kaṃsābhyām kaṃsebhyaḥ
Ablativekaṃsāt kaṃsābhyām kaṃsebhyaḥ
Genitivekaṃsasya kaṃsayoḥ kaṃsānām
Locativekaṃse kaṃsayoḥ kaṃseṣu

Compound kaṃsa -

Adverb -kaṃsam -kaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria