सुबन्तावली ?कडत्

Roma

पुमान्एकद्विबहु
प्रथमाकडन् कडन्तौ कडन्तः
सम्बोधनम्कडन् कडन्तौ कडन्तः
द्वितीयाकडन्तम् कडन्तौ कडतः
तृतीयाकडता कडद्भ्याम् कडद्भिः
चतुर्थीकडते कडद्भ्याम् कडद्भ्यः
पञ्चमीकडतः कडद्भ्याम् कडद्भ्यः
षष्ठीकडतः कडतोः कडताम्
सप्तमीकडति कडतोः कडत्सु

समास कडत्

अव्यय ॰कडन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria