Declension table of kaḍambeśvara

Deva

MasculineSingularDualPlural
Nominativekaḍambeśvaraḥ kaḍambeśvarau kaḍambeśvarāḥ
Vocativekaḍambeśvara kaḍambeśvarau kaḍambeśvarāḥ
Accusativekaḍambeśvaram kaḍambeśvarau kaḍambeśvarān
Instrumentalkaḍambeśvareṇa kaḍambeśvarābhyām kaḍambeśvaraiḥ kaḍambeśvarebhiḥ
Dativekaḍambeśvarāya kaḍambeśvarābhyām kaḍambeśvarebhyaḥ
Ablativekaḍambeśvarāt kaḍambeśvarābhyām kaḍambeśvarebhyaḥ
Genitivekaḍambeśvarasya kaḍambeśvarayoḥ kaḍambeśvarāṇām
Locativekaḍambeśvare kaḍambeśvarayoḥ kaḍambeśvareṣu

Compound kaḍambeśvara -

Adverb -kaḍambeśvaram -kaḍambeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria