Declension table of kaḍāra

Deva

NeuterSingularDualPlural
Nominativekaḍāram kaḍāre kaḍārāṇi
Vocativekaḍāra kaḍāre kaḍārāṇi
Accusativekaḍāram kaḍāre kaḍārāṇi
Instrumentalkaḍāreṇa kaḍārābhyām kaḍāraiḥ
Dativekaḍārāya kaḍārābhyām kaḍārebhyaḥ
Ablativekaḍārāt kaḍārābhyām kaḍārebhyaḥ
Genitivekaḍārasya kaḍārayoḥ kaḍārāṇām
Locativekaḍāre kaḍārayoḥ kaḍāreṣu

Compound kaḍāra -

Adverb -kaḍāram -kaḍārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria