Declension table of ?kṣveḍitavya

Deva

MasculineSingularDualPlural
Nominativekṣveḍitavyaḥ kṣveḍitavyau kṣveḍitavyāḥ
Vocativekṣveḍitavya kṣveḍitavyau kṣveḍitavyāḥ
Accusativekṣveḍitavyam kṣveḍitavyau kṣveḍitavyān
Instrumentalkṣveḍitavyena kṣveḍitavyābhyām kṣveḍitavyaiḥ kṣveḍitavyebhiḥ
Dativekṣveḍitavyāya kṣveḍitavyābhyām kṣveḍitavyebhyaḥ
Ablativekṣveḍitavyāt kṣveḍitavyābhyām kṣveḍitavyebhyaḥ
Genitivekṣveḍitavyasya kṣveḍitavyayoḥ kṣveḍitavyānām
Locativekṣveḍitavye kṣveḍitavyayoḥ kṣveḍitavyeṣu

Compound kṣveḍitavya -

Adverb -kṣveḍitavyam -kṣveḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria