सुबन्तावली ?क्ष्वेडितव्य

Roma

पुमान्एकद्विबहु
प्रथमाक्ष्वेडितव्यः क्ष्वेडितव्यौ क्ष्वेडितव्याः
सम्बोधनम्क्ष्वेडितव्य क्ष्वेडितव्यौ क्ष्वेडितव्याः
द्वितीयाक्ष्वेडितव्यम् क्ष्वेडितव्यौ क्ष्वेडितव्यान्
तृतीयाक्ष्वेडितव्येन क्ष्वेडितव्याभ्याम् क्ष्वेडितव्यैः क्ष्वेडितव्येभिः
चतुर्थीक्ष्वेडितव्याय क्ष्वेडितव्याभ्याम् क्ष्वेडितव्येभ्यः
पञ्चमीक्ष्वेडितव्यात् क्ष्वेडितव्याभ्याम् क्ष्वेडितव्येभ्यः
षष्ठीक्ष्वेडितव्यस्य क्ष्वेडितव्ययोः क्ष्वेडितव्यानाम्
सप्तमीक्ष्वेडितव्ये क्ष्वेडितव्ययोः क्ष्वेडितव्येषु

समास क्ष्वेडितव्य

अव्यय ॰क्ष्वेडितव्यम् ॰क्ष्वेडितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria