Declension table of ?kṣveḍiṣyat

Deva

MasculineSingularDualPlural
Nominativekṣveḍiṣyan kṣveḍiṣyantau kṣveḍiṣyantaḥ
Vocativekṣveḍiṣyan kṣveḍiṣyantau kṣveḍiṣyantaḥ
Accusativekṣveḍiṣyantam kṣveḍiṣyantau kṣveḍiṣyataḥ
Instrumentalkṣveḍiṣyatā kṣveḍiṣyadbhyām kṣveḍiṣyadbhiḥ
Dativekṣveḍiṣyate kṣveḍiṣyadbhyām kṣveḍiṣyadbhyaḥ
Ablativekṣveḍiṣyataḥ kṣveḍiṣyadbhyām kṣveḍiṣyadbhyaḥ
Genitivekṣveḍiṣyataḥ kṣveḍiṣyatoḥ kṣveḍiṣyatām
Locativekṣveḍiṣyati kṣveḍiṣyatoḥ kṣveḍiṣyatsu

Compound kṣveḍiṣyat -

Adverb -kṣveḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria