सुबन्तावली ?क्ष्वेडिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाक्ष्वेडिष्यन् क्ष्वेडिष्यन्तौ क्ष्वेडिष्यन्तः
सम्बोधनम्क्ष्वेडिष्यन् क्ष्वेडिष्यन्तौ क्ष्वेडिष्यन्तः
द्वितीयाक्ष्वेडिष्यन्तम् क्ष्वेडिष्यन्तौ क्ष्वेडिष्यतः
तृतीयाक्ष्वेडिष्यता क्ष्वेडिष्यद्भ्याम् क्ष्वेडिष्यद्भिः
चतुर्थीक्ष्वेडिष्यते क्ष्वेडिष्यद्भ्याम् क्ष्वेडिष्यद्भ्यः
पञ्चमीक्ष्वेडिष्यतः क्ष्वेडिष्यद्भ्याम् क्ष्वेडिष्यद्भ्यः
षष्ठीक्ष्वेडिष्यतः क्ष्वेडिष्यतोः क्ष्वेडिष्यताम्
सप्तमीक्ष्वेडिष्यति क्ष्वेडिष्यतोः क्ष्वेडिष्यत्सु

समास क्ष्वेडिष्यत्

अव्यय ॰क्ष्वेडिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria