Declension table of ?kṣveḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativekṣveḍayiṣyan kṣveḍayiṣyantau kṣveḍayiṣyantaḥ
Vocativekṣveḍayiṣyan kṣveḍayiṣyantau kṣveḍayiṣyantaḥ
Accusativekṣveḍayiṣyantam kṣveḍayiṣyantau kṣveḍayiṣyataḥ
Instrumentalkṣveḍayiṣyatā kṣveḍayiṣyadbhyām kṣveḍayiṣyadbhiḥ
Dativekṣveḍayiṣyate kṣveḍayiṣyadbhyām kṣveḍayiṣyadbhyaḥ
Ablativekṣveḍayiṣyataḥ kṣveḍayiṣyadbhyām kṣveḍayiṣyadbhyaḥ
Genitivekṣveḍayiṣyataḥ kṣveḍayiṣyatoḥ kṣveḍayiṣyatām
Locativekṣveḍayiṣyati kṣveḍayiṣyatoḥ kṣveḍayiṣyatsu

Compound kṣveḍayiṣyat -

Adverb -kṣveḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria