सुबन्तावली ?क्ष्वेडयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाक्ष्वेडयिष्यन् क्ष्वेडयिष्यन्तौ क्ष्वेडयिष्यन्तः
सम्बोधनम्क्ष्वेडयिष्यन् क्ष्वेडयिष्यन्तौ क्ष्वेडयिष्यन्तः
द्वितीयाक्ष्वेडयिष्यन्तम् क्ष्वेडयिष्यन्तौ क्ष्वेडयिष्यतः
तृतीयाक्ष्वेडयिष्यता क्ष्वेडयिष्यद्भ्याम् क्ष्वेडयिष्यद्भिः
चतुर्थीक्ष्वेडयिष्यते क्ष्वेडयिष्यद्भ्याम् क्ष्वेडयिष्यद्भ्यः
पञ्चमीक्ष्वेडयिष्यतः क्ष्वेडयिष्यद्भ्याम् क्ष्वेडयिष्यद्भ्यः
षष्ठीक्ष्वेडयिष्यतः क्ष्वेडयिष्यतोः क्ष्वेडयिष्यताम्
सप्तमीक्ष्वेडयिष्यति क्ष्वेडयिष्यतोः क्ष्वेडयिष्यत्सु

समास क्ष्वेडयिष्यत्

अव्यय ॰क्ष्वेडयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria