Declension table of kṣveḍa

Deva

MasculineSingularDualPlural
Nominativekṣveḍaḥ kṣveḍau kṣveḍāḥ
Vocativekṣveḍa kṣveḍau kṣveḍāḥ
Accusativekṣveḍam kṣveḍau kṣveḍān
Instrumentalkṣveḍena kṣveḍābhyām kṣveḍaiḥ kṣveḍebhiḥ
Dativekṣveḍāya kṣveḍābhyām kṣveḍebhyaḥ
Ablativekṣveḍāt kṣveḍābhyām kṣveḍebhyaḥ
Genitivekṣveḍasya kṣveḍayoḥ kṣveḍānām
Locativekṣveḍe kṣveḍayoḥ kṣveḍeṣu

Compound kṣveḍa -

Adverb -kṣveḍam -kṣveḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria